Declension table of ?saccidānandanātha

Deva

MasculineSingularDualPlural
Nominativesaccidānandanāthaḥ saccidānandanāthau saccidānandanāthāḥ
Vocativesaccidānandanātha saccidānandanāthau saccidānandanāthāḥ
Accusativesaccidānandanātham saccidānandanāthau saccidānandanāthān
Instrumentalsaccidānandanāthena saccidānandanāthābhyām saccidānandanāthaiḥ saccidānandanāthebhiḥ
Dativesaccidānandanāthāya saccidānandanāthābhyām saccidānandanāthebhyaḥ
Ablativesaccidānandanāthāt saccidānandanāthābhyām saccidānandanāthebhyaḥ
Genitivesaccidānandanāthasya saccidānandanāthayoḥ saccidānandanāthānām
Locativesaccidānandanāthe saccidānandanāthayoḥ saccidānandanātheṣu

Compound saccidānandanātha -

Adverb -saccidānandanātham -saccidānandanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria