Declension table of ?saccidānandāśrama

Deva

MasculineSingularDualPlural
Nominativesaccidānandāśramaḥ saccidānandāśramau saccidānandāśramāḥ
Vocativesaccidānandāśrama saccidānandāśramau saccidānandāśramāḥ
Accusativesaccidānandāśramam saccidānandāśramau saccidānandāśramān
Instrumentalsaccidānandāśrameṇa saccidānandāśramābhyām saccidānandāśramaiḥ saccidānandāśramebhiḥ
Dativesaccidānandāśramāya saccidānandāśramābhyām saccidānandāśramebhyaḥ
Ablativesaccidānandāśramāt saccidānandāśramābhyām saccidānandāśramebhyaḥ
Genitivesaccidānandāśramasya saccidānandāśramayoḥ saccidānandāśramāṇām
Locativesaccidānandāśrame saccidānandāśramayoḥ saccidānandāśrameṣu

Compound saccidānandāśrama -

Adverb -saccidānandāśramam -saccidānandāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria