Declension table of ?saccidānandānubhavapradīpikā

Deva

FeminineSingularDualPlural
Nominativesaccidānandānubhavapradīpikā saccidānandānubhavapradīpike saccidānandānubhavapradīpikāḥ
Vocativesaccidānandānubhavapradīpike saccidānandānubhavapradīpike saccidānandānubhavapradīpikāḥ
Accusativesaccidānandānubhavapradīpikām saccidānandānubhavapradīpike saccidānandānubhavapradīpikāḥ
Instrumentalsaccidānandānubhavapradīpikayā saccidānandānubhavapradīpikābhyām saccidānandānubhavapradīpikābhiḥ
Dativesaccidānandānubhavapradīpikāyai saccidānandānubhavapradīpikābhyām saccidānandānubhavapradīpikābhyaḥ
Ablativesaccidānandānubhavapradīpikāyāḥ saccidānandānubhavapradīpikābhyām saccidānandānubhavapradīpikābhyaḥ
Genitivesaccidānandānubhavapradīpikāyāḥ saccidānandānubhavapradīpikayoḥ saccidānandānubhavapradīpikānām
Locativesaccidānandānubhavapradīpikāyām saccidānandānubhavapradīpikayoḥ saccidānandānubhavapradīpikāsu

Adverb -saccidānandānubhavapradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria