Declension table of ?sacchandoma

Deva

NeuterSingularDualPlural
Nominativesacchandomam sacchandome sacchandomāni
Vocativesacchandoma sacchandome sacchandomāni
Accusativesacchandomam sacchandome sacchandomāni
Instrumentalsacchandomena sacchandomābhyām sacchandomaiḥ
Dativesacchandomāya sacchandomābhyām sacchandomebhyaḥ
Ablativesacchandomāt sacchandomābhyām sacchandomebhyaḥ
Genitivesacchandomasya sacchandomayoḥ sacchandomānām
Locativesacchandome sacchandomayoḥ sacchandomeṣu

Compound sacchandoma -

Adverb -sacchandomam -sacchandomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria