Declension table of ?sacchanda

Deva

MasculineSingularDualPlural
Nominativesacchandaḥ sacchandau sacchandāḥ
Vocativesacchanda sacchandau sacchandāḥ
Accusativesacchandam sacchandau sacchandān
Instrumentalsacchandena sacchandābhyām sacchandaiḥ sacchandebhiḥ
Dativesacchandāya sacchandābhyām sacchandebhyaḥ
Ablativesacchandāt sacchandābhyām sacchandebhyaḥ
Genitivesacchandasya sacchandayoḥ sacchandānām
Locativesacchande sacchandayoḥ sacchandeṣu

Compound sacchanda -

Adverb -sacchandam -sacchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria