Declension table of ?sacchalajātinigrahamaya

Deva

MasculineSingularDualPlural
Nominativesacchalajātinigrahamayaḥ sacchalajātinigrahamayau sacchalajātinigrahamayāḥ
Vocativesacchalajātinigrahamaya sacchalajātinigrahamayau sacchalajātinigrahamayāḥ
Accusativesacchalajātinigrahamayam sacchalajātinigrahamayau sacchalajātinigrahamayān
Instrumentalsacchalajātinigrahamayeṇa sacchalajātinigrahamayābhyām sacchalajātinigrahamayaiḥ sacchalajātinigrahamayebhiḥ
Dativesacchalajātinigrahamayāya sacchalajātinigrahamayābhyām sacchalajātinigrahamayebhyaḥ
Ablativesacchalajātinigrahamayāt sacchalajātinigrahamayābhyām sacchalajātinigrahamayebhyaḥ
Genitivesacchalajātinigrahamayasya sacchalajātinigrahamayayoḥ sacchalajātinigrahamayāṇām
Locativesacchalajātinigrahamaye sacchalajātinigrahamayayoḥ sacchalajātinigrahamayeṣu

Compound sacchalajātinigrahamaya -

Adverb -sacchalajātinigrahamayam -sacchalajātinigrahamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria