Declension table of ?sacchadiṣā

Deva

FeminineSingularDualPlural
Nominativesacchadiṣā sacchadiṣe sacchadiṣāḥ
Vocativesacchadiṣe sacchadiṣe sacchadiṣāḥ
Accusativesacchadiṣām sacchadiṣe sacchadiṣāḥ
Instrumentalsacchadiṣayā sacchadiṣābhyām sacchadiṣābhiḥ
Dativesacchadiṣāyai sacchadiṣābhyām sacchadiṣābhyaḥ
Ablativesacchadiṣāyāḥ sacchadiṣābhyām sacchadiṣābhyaḥ
Genitivesacchadiṣāyāḥ sacchadiṣayoḥ sacchadiṣāṇām
Locativesacchadiṣāyām sacchadiṣayoḥ sacchadiṣāsu

Adverb -sacchadiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria