Declension table of ?sacchāstravat

Deva

NeuterSingularDualPlural
Nominativesacchāstravat sacchāstravantī sacchāstravatī sacchāstravanti
Vocativesacchāstravat sacchāstravantī sacchāstravatī sacchāstravanti
Accusativesacchāstravat sacchāstravantī sacchāstravatī sacchāstravanti
Instrumentalsacchāstravatā sacchāstravadbhyām sacchāstravadbhiḥ
Dativesacchāstravate sacchāstravadbhyām sacchāstravadbhyaḥ
Ablativesacchāstravataḥ sacchāstravadbhyām sacchāstravadbhyaḥ
Genitivesacchāstravataḥ sacchāstravatoḥ sacchāstravatām
Locativesacchāstravati sacchāstravatoḥ sacchāstravatsu

Adverb -sacchāstravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria