Declension table of ?sacchāstravat

Deva

MasculineSingularDualPlural
Nominativesacchāstravān sacchāstravantau sacchāstravantaḥ
Vocativesacchāstravan sacchāstravantau sacchāstravantaḥ
Accusativesacchāstravantam sacchāstravantau sacchāstravataḥ
Instrumentalsacchāstravatā sacchāstravadbhyām sacchāstravadbhiḥ
Dativesacchāstravate sacchāstravadbhyām sacchāstravadbhyaḥ
Ablativesacchāstravataḥ sacchāstravadbhyām sacchāstravadbhyaḥ
Genitivesacchāstravataḥ sacchāstravatoḥ sacchāstravatām
Locativesacchāstravati sacchāstravatoḥ sacchāstravatsu

Compound sacchāstravat -

Adverb -sacchāstravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria