Declension table of ?saccaritamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativesaccaritamīmāṃsā saccaritamīmāṃse saccaritamīmāṃsāḥ
Vocativesaccaritamīmāṃse saccaritamīmāṃse saccaritamīmāṃsāḥ
Accusativesaccaritamīmāṃsām saccaritamīmāṃse saccaritamīmāṃsāḥ
Instrumentalsaccaritamīmāṃsayā saccaritamīmāṃsābhyām saccaritamīmāṃsābhiḥ
Dativesaccaritamīmāṃsāyai saccaritamīmāṃsābhyām saccaritamīmāṃsābhyaḥ
Ablativesaccaritamīmāṃsāyāḥ saccaritamīmāṃsābhyām saccaritamīmāṃsābhyaḥ
Genitivesaccaritamīmāṃsāyāḥ saccaritamīmāṃsayoḥ saccaritamīmāṃsānām
Locativesaccaritamīmāṃsāyām saccaritamīmāṃsayoḥ saccaritamīmāṃsāsu

Adverb -saccaritamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria