Declension table of ?sacala

Deva

MasculineSingularDualPlural
Nominativesacalaḥ sacalau sacalāḥ
Vocativesacala sacalau sacalāḥ
Accusativesacalam sacalau sacalān
Instrumentalsacalena sacalābhyām sacalaiḥ sacalebhiḥ
Dativesacalāya sacalābhyām sacalebhyaḥ
Ablativesacalāt sacalābhyām sacalebhyaḥ
Genitivesacalasya sacalayoḥ sacalānām
Locativesacale sacalayoḥ sacaleṣu

Compound sacala -

Adverb -sacalam -sacalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria