Declension table of ?sacakropaskara

Deva

MasculineSingularDualPlural
Nominativesacakropaskaraḥ sacakropaskarau sacakropaskarāḥ
Vocativesacakropaskara sacakropaskarau sacakropaskarāḥ
Accusativesacakropaskaram sacakropaskarau sacakropaskarān
Instrumentalsacakropaskareṇa sacakropaskarābhyām sacakropaskaraiḥ sacakropaskarebhiḥ
Dativesacakropaskarāya sacakropaskarābhyām sacakropaskarebhyaḥ
Ablativesacakropaskarāt sacakropaskarābhyām sacakropaskarebhyaḥ
Genitivesacakropaskarasya sacakropaskarayoḥ sacakropaskarāṇām
Locativesacakropaskare sacakropaskarayoḥ sacakropaskareṣu

Compound sacakropaskara -

Adverb -sacakropaskaram -sacakropaskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria