Declension table of ?sacābhū_ā

Deva

FeminineSingularDualPlural
Nominativesacābhū_ā sacābhū_e sacābhū_āḥ
Vocativesacābhū_e sacābhū_e sacābhū_āḥ
Accusativesacābhū_ām sacābhū_e sacābhū_āḥ
Instrumentalsacābhū_ayā sacābhū_ābhyām sacābhū_ābhiḥ
Dativesacābhū_āyai sacābhū_ābhyām sacābhū_ābhyaḥ
Ablativesacābhū_āyāḥ sacābhū_ābhyām sacābhū_ābhyaḥ
Genitivesacābhū_āyāḥ sacābhū_ayoḥ sacābhū_ānām
Locativesacābhū_āyām sacābhū_ayoḥ sacābhū_āsu

Adverb -sacābhū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria