Declension table of ?sabrahmacārika

Deva

MasculineSingularDualPlural
Nominativesabrahmacārikaḥ sabrahmacārikau sabrahmacārikāḥ
Vocativesabrahmacārika sabrahmacārikau sabrahmacārikāḥ
Accusativesabrahmacārikam sabrahmacārikau sabrahmacārikān
Instrumentalsabrahmacārikeṇa sabrahmacārikābhyām sabrahmacārikaiḥ sabrahmacārikebhiḥ
Dativesabrahmacārikāya sabrahmacārikābhyām sabrahmacārikebhyaḥ
Ablativesabrahmacārikāt sabrahmacārikābhyām sabrahmacārikebhyaḥ
Genitivesabrahmacārikasya sabrahmacārikayoḥ sabrahmacārikāṇām
Locativesabrahmacārike sabrahmacārikayoḥ sabrahmacārikeṣu

Compound sabrahmacārika -

Adverb -sabrahmacārikam -sabrahmacārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria