Declension table of ?sabhrātṛ

Deva

NeuterSingularDualPlural
Nominativesabhrātṛ sabhrātṛṇī sabhrātṝṇi
Vocativesabhrātṛ sabhrātṛṇī sabhrātṝṇi
Accusativesabhrātṛ sabhrātṛṇī sabhrātṝṇi
Instrumentalsabhrātṛṇā sabhrātṛbhyām sabhrātṛbhiḥ
Dativesabhrātṛṇe sabhrātṛbhyām sabhrātṛbhyaḥ
Ablativesabhrātṛṇaḥ sabhrātṛbhyām sabhrātṛbhyaḥ
Genitivesabhrātṛṇaḥ sabhrātṛṇoḥ sabhrātṝṇām
Locativesabhrātṛṇi sabhrātṛṇoḥ sabhrātṛṣu

Compound sabhrātṛ -

Adverb -sabhrātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria