Declension table of ?sabhopaviṣṭā

Deva

FeminineSingularDualPlural
Nominativesabhopaviṣṭā sabhopaviṣṭe sabhopaviṣṭāḥ
Vocativesabhopaviṣṭe sabhopaviṣṭe sabhopaviṣṭāḥ
Accusativesabhopaviṣṭām sabhopaviṣṭe sabhopaviṣṭāḥ
Instrumentalsabhopaviṣṭayā sabhopaviṣṭābhyām sabhopaviṣṭābhiḥ
Dativesabhopaviṣṭāyai sabhopaviṣṭābhyām sabhopaviṣṭābhyaḥ
Ablativesabhopaviṣṭāyāḥ sabhopaviṣṭābhyām sabhopaviṣṭābhyaḥ
Genitivesabhopaviṣṭāyāḥ sabhopaviṣṭayoḥ sabhopaviṣṭānām
Locativesabhopaviṣṭāyām sabhopaviṣṭayoḥ sabhopaviṣṭāsu

Adverb -sabhopaviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria