Declension table of ?sabhopaviṣṭa

Deva

NeuterSingularDualPlural
Nominativesabhopaviṣṭam sabhopaviṣṭe sabhopaviṣṭāni
Vocativesabhopaviṣṭa sabhopaviṣṭe sabhopaviṣṭāni
Accusativesabhopaviṣṭam sabhopaviṣṭe sabhopaviṣṭāni
Instrumentalsabhopaviṣṭena sabhopaviṣṭābhyām sabhopaviṣṭaiḥ
Dativesabhopaviṣṭāya sabhopaviṣṭābhyām sabhopaviṣṭebhyaḥ
Ablativesabhopaviṣṭāt sabhopaviṣṭābhyām sabhopaviṣṭebhyaḥ
Genitivesabhopaviṣṭasya sabhopaviṣṭayoḥ sabhopaviṣṭānām
Locativesabhopaviṣṭe sabhopaviṣṭayoḥ sabhopaviṣṭeṣu

Compound sabhopaviṣṭa -

Adverb -sabhopaviṣṭam -sabhopaviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria