Declension table of ?sabhasman

Deva

NeuterSingularDualPlural
Nominativesabhasma sabhasmanī sabhasmāni
Vocativesabhasman sabhasma sabhasmanī sabhasmāni
Accusativesabhasma sabhasmanī sabhasmāni
Instrumentalsabhasmanā sabhasmabhyām sabhasmabhiḥ
Dativesabhasmane sabhasmabhyām sabhasmabhyaḥ
Ablativesabhasmanaḥ sabhasmabhyām sabhasmabhyaḥ
Genitivesabhasmanaḥ sabhasmanoḥ sabhasmanām
Locativesabhasmani sabhasmanoḥ sabhasmasu

Compound sabhasma -

Adverb -sabhasma -sabhasmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria