Declension table of ?sabhāvaśakara

Deva

MasculineSingularDualPlural
Nominativesabhāvaśakaraḥ sabhāvaśakarau sabhāvaśakarāḥ
Vocativesabhāvaśakara sabhāvaśakarau sabhāvaśakarāḥ
Accusativesabhāvaśakaram sabhāvaśakarau sabhāvaśakarān
Instrumentalsabhāvaśakareṇa sabhāvaśakarābhyām sabhāvaśakaraiḥ sabhāvaśakarebhiḥ
Dativesabhāvaśakarāya sabhāvaśakarābhyām sabhāvaśakarebhyaḥ
Ablativesabhāvaśakarāt sabhāvaśakarābhyām sabhāvaśakarebhyaḥ
Genitivesabhāvaśakarasya sabhāvaśakarayoḥ sabhāvaśakarāṇām
Locativesabhāvaśakare sabhāvaśakarayoḥ sabhāvaśakareṣu

Compound sabhāvaśakara -

Adverb -sabhāvaśakaram -sabhāvaśakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria