Declension table of ?sabhāvana

Deva

MasculineSingularDualPlural
Nominativesabhāvanaḥ sabhāvanau sabhāvanāḥ
Vocativesabhāvana sabhāvanau sabhāvanāḥ
Accusativesabhāvanam sabhāvanau sabhāvanān
Instrumentalsabhāvanena sabhāvanābhyām sabhāvanaiḥ sabhāvanebhiḥ
Dativesabhāvanāya sabhāvanābhyām sabhāvanebhyaḥ
Ablativesabhāvanāt sabhāvanābhyām sabhāvanebhyaḥ
Genitivesabhāvanasya sabhāvanayoḥ sabhāvanānām
Locativesabhāvane sabhāvanayoḥ sabhāvaneṣu

Compound sabhāvana -

Adverb -sabhāvanam -sabhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria