Declension table of ?sabhāstha

Deva

NeuterSingularDualPlural
Nominativesabhāstham sabhāsthe sabhāsthāni
Vocativesabhāstha sabhāsthe sabhāsthāni
Accusativesabhāstham sabhāsthe sabhāsthāni
Instrumentalsabhāsthena sabhāsthābhyām sabhāsthaiḥ
Dativesabhāsthāya sabhāsthābhyām sabhāsthebhyaḥ
Ablativesabhāsthāt sabhāsthābhyām sabhāsthebhyaḥ
Genitivesabhāsthasya sabhāsthayoḥ sabhāsthānām
Locativesabhāsthe sabhāsthayoḥ sabhāstheṣu

Compound sabhāstha -

Adverb -sabhāstham -sabhāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria