Declension table of ?sabhāmaṇḍana

Deva

NeuterSingularDualPlural
Nominativesabhāmaṇḍanam sabhāmaṇḍane sabhāmaṇḍanāni
Vocativesabhāmaṇḍana sabhāmaṇḍane sabhāmaṇḍanāni
Accusativesabhāmaṇḍanam sabhāmaṇḍane sabhāmaṇḍanāni
Instrumentalsabhāmaṇḍanena sabhāmaṇḍanābhyām sabhāmaṇḍanaiḥ
Dativesabhāmaṇḍanāya sabhāmaṇḍanābhyām sabhāmaṇḍanebhyaḥ
Ablativesabhāmaṇḍanāt sabhāmaṇḍanābhyām sabhāmaṇḍanebhyaḥ
Genitivesabhāmaṇḍanasya sabhāmaṇḍanayoḥ sabhāmaṇḍanānām
Locativesabhāmaṇḍane sabhāmaṇḍanayoḥ sabhāmaṇḍaneṣu

Compound sabhāmaṇḍana -

Adverb -sabhāmaṇḍanam -sabhāmaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria