Declension table of sabhājana

Deva

MasculineSingularDualPlural
Nominativesabhājanaḥ sabhājanau sabhājanāḥ
Vocativesabhājana sabhājanau sabhājanāḥ
Accusativesabhājanam sabhājanau sabhājanān
Instrumentalsabhājanena sabhājanābhyām sabhājanaiḥ sabhājanebhiḥ
Dativesabhājanāya sabhājanābhyām sabhājanebhyaḥ
Ablativesabhājanāt sabhājanābhyām sabhājanebhyaḥ
Genitivesabhājanasya sabhājanayoḥ sabhājanānām
Locativesabhājane sabhājanayoḥ sabhājaneṣu

Compound sabhājana -

Adverb -sabhājanam -sabhājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria