Declension table of ?sabhāgata

Deva

NeuterSingularDualPlural
Nominativesabhāgatam sabhāgate sabhāgatāni
Vocativesabhāgata sabhāgate sabhāgatāni
Accusativesabhāgatam sabhāgate sabhāgatāni
Instrumentalsabhāgatena sabhāgatābhyām sabhāgataiḥ
Dativesabhāgatāya sabhāgatābhyām sabhāgatebhyaḥ
Ablativesabhāgatāt sabhāgatābhyām sabhāgatebhyaḥ
Genitivesabhāgatasya sabhāgatayoḥ sabhāgatānām
Locativesabhāgate sabhāgatayoḥ sabhāgateṣu

Compound sabhāgata -

Adverb -sabhāgatam -sabhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria