Declension table of ?sabhṛti

Deva

NeuterSingularDualPlural
Nominativesabhṛti sabhṛtinī sabhṛtīni
Vocativesabhṛti sabhṛtinī sabhṛtīni
Accusativesabhṛti sabhṛtinī sabhṛtīni
Instrumentalsabhṛtinā sabhṛtibhyām sabhṛtibhiḥ
Dativesabhṛtine sabhṛtibhyām sabhṛtibhyaḥ
Ablativesabhṛtinaḥ sabhṛtibhyām sabhṛtibhyaḥ
Genitivesabhṛtinaḥ sabhṛtinoḥ sabhṛtīnām
Locativesabhṛtini sabhṛtinoḥ sabhṛtiṣu

Compound sabhṛti -

Adverb -sabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria