Declension table of ?sabandha

Deva

NeuterSingularDualPlural
Nominativesabandham sabandhe sabandhāni
Vocativesabandha sabandhe sabandhāni
Accusativesabandham sabandhe sabandhāni
Instrumentalsabandhena sabandhābhyām sabandhaiḥ
Dativesabandhāya sabandhābhyām sabandhebhyaḥ
Ablativesabandhāt sabandhābhyām sabandhebhyaḥ
Genitivesabandhasya sabandhayoḥ sabandhānām
Locativesabandhe sabandhayoḥ sabandheṣu

Compound sabandha -

Adverb -sabandham -sabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria