Declension table of ?sāśvamedha

Deva

MasculineSingularDualPlural
Nominativesāśvamedhaḥ sāśvamedhau sāśvamedhāḥ
Vocativesāśvamedha sāśvamedhau sāśvamedhāḥ
Accusativesāśvamedham sāśvamedhau sāśvamedhān
Instrumentalsāśvamedhena sāśvamedhābhyām sāśvamedhaiḥ sāśvamedhebhiḥ
Dativesāśvamedhāya sāśvamedhābhyām sāśvamedhebhyaḥ
Ablativesāśvamedhāt sāśvamedhābhyām sāśvamedhebhyaḥ
Genitivesāśvamedhasya sāśvamedhayoḥ sāśvamedhānām
Locativesāśvamedhe sāśvamedhayoḥ sāśvamedheṣu

Compound sāśvamedha -

Adverb -sāśvamedham -sāśvamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria