Declension table of ?sāśmavarṣin

Deva

NeuterSingularDualPlural
Nominativesāśmavarṣi sāśmavarṣiṇī sāśmavarṣīṇi
Vocativesāśmavarṣin sāśmavarṣi sāśmavarṣiṇī sāśmavarṣīṇi
Accusativesāśmavarṣi sāśmavarṣiṇī sāśmavarṣīṇi
Instrumentalsāśmavarṣiṇā sāśmavarṣibhyām sāśmavarṣibhiḥ
Dativesāśmavarṣiṇe sāśmavarṣibhyām sāśmavarṣibhyaḥ
Ablativesāśmavarṣiṇaḥ sāśmavarṣibhyām sāśmavarṣibhyaḥ
Genitivesāśmavarṣiṇaḥ sāśmavarṣiṇoḥ sāśmavarṣiṇām
Locativesāśmavarṣiṇi sāśmavarṣiṇoḥ sāśmavarṣiṣu

Compound sāśmavarṣi -

Adverb -sāśmavarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria