Declension table of ?sāśīti

Deva

MasculineSingularDualPlural
Nominativesāśītiḥ sāśītī sāśītayaḥ
Vocativesāśīte sāśītī sāśītayaḥ
Accusativesāśītim sāśītī sāśītīn
Instrumentalsāśītinā sāśītibhyām sāśītibhiḥ
Dativesāśītaye sāśītibhyām sāśītibhyaḥ
Ablativesāśīteḥ sāśītibhyām sāśītibhyaḥ
Genitivesāśīteḥ sāśītyoḥ sāśītīnām
Locativesāśītau sāśītyoḥ sāśītiṣu

Compound sāśīti -

Adverb -sāśīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria