Declension table of ?sāścaryamaya

Deva

NeuterSingularDualPlural
Nominativesāścaryamayam sāścaryamaye sāścaryamayāṇi
Vocativesāścaryamaya sāścaryamaye sāścaryamayāṇi
Accusativesāścaryamayam sāścaryamaye sāścaryamayāṇi
Instrumentalsāścaryamayeṇa sāścaryamayābhyām sāścaryamayaiḥ
Dativesāścaryamayāya sāścaryamayābhyām sāścaryamayebhyaḥ
Ablativesāścaryamayāt sāścaryamayābhyām sāścaryamayebhyaḥ
Genitivesāścaryamayasya sāścaryamayayoḥ sāścaryamayāṇām
Locativesāścaryamaye sāścaryamayayoḥ sāścaryamayeṣu

Compound sāścaryamaya -

Adverb -sāścaryamayam -sāścaryamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria