Declension table of ?sāścarya

Deva

NeuterSingularDualPlural
Nominativesāścaryam sāścarye sāścaryāṇi
Vocativesāścarya sāścarye sāścaryāṇi
Accusativesāścaryam sāścarye sāścaryāṇi
Instrumentalsāścaryeṇa sāścaryābhyām sāścaryaiḥ
Dativesāścaryāya sāścaryābhyām sāścaryebhyaḥ
Ablativesāścaryāt sāścaryābhyām sāścaryebhyaḥ
Genitivesāścaryasya sāścaryayoḥ sāścaryāṇām
Locativesāścarye sāścaryayoḥ sāścaryeṣu

Compound sāścarya -

Adverb -sāścaryam -sāścaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria