Declension table of ?sāśaṅkā

Deva

FeminineSingularDualPlural
Nominativesāśaṅkā sāśaṅke sāśaṅkāḥ
Vocativesāśaṅke sāśaṅke sāśaṅkāḥ
Accusativesāśaṅkām sāśaṅke sāśaṅkāḥ
Instrumentalsāśaṅkayā sāśaṅkābhyām sāśaṅkābhiḥ
Dativesāśaṅkāyai sāśaṅkābhyām sāśaṅkābhyaḥ
Ablativesāśaṅkāyāḥ sāśaṅkābhyām sāśaṅkābhyaḥ
Genitivesāśaṅkāyāḥ sāśaṅkayoḥ sāśaṅkānām
Locativesāśaṅkāyām sāśaṅkayoḥ sāśaṅkāsu

Adverb -sāśaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria