Declension table of ?sāyudhapragraha

Deva

NeuterSingularDualPlural
Nominativesāyudhapragraham sāyudhapragrahe sāyudhapragrahāṇi
Vocativesāyudhapragraha sāyudhapragrahe sāyudhapragrahāṇi
Accusativesāyudhapragraham sāyudhapragrahe sāyudhapragrahāṇi
Instrumentalsāyudhapragraheṇa sāyudhapragrahābhyām sāyudhapragrahaiḥ
Dativesāyudhapragrahāya sāyudhapragrahābhyām sāyudhapragrahebhyaḥ
Ablativesāyudhapragrahāt sāyudhapragrahābhyām sāyudhapragrahebhyaḥ
Genitivesāyudhapragrahasya sāyudhapragrahayoḥ sāyudhapragrahāṇām
Locativesāyudhapragrahe sāyudhapragrahayoḥ sāyudhapragraheṣu

Compound sāyudhapragraha -

Adverb -sāyudhapragraham -sāyudhapragrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria