Declension table of ?sāyudha

Deva

MasculineSingularDualPlural
Nominativesāyudhaḥ sāyudhau sāyudhāḥ
Vocativesāyudha sāyudhau sāyudhāḥ
Accusativesāyudham sāyudhau sāyudhān
Instrumentalsāyudhena sāyudhābhyām sāyudhaiḥ sāyudhebhiḥ
Dativesāyudhāya sāyudhābhyām sāyudhebhyaḥ
Ablativesāyudhāt sāyudhābhyām sāyudhebhyaḥ
Genitivesāyudhasya sāyudhayoḥ sāyudhānām
Locativesāyudhe sāyudhayoḥ sāyudheṣu

Compound sāyudha -

Adverb -sāyudham -sāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria