Declension table of ?sāyatana

Deva

MasculineSingularDualPlural
Nominativesāyatanaḥ sāyatanau sāyatanāḥ
Vocativesāyatana sāyatanau sāyatanāḥ
Accusativesāyatanam sāyatanau sāyatanān
Instrumentalsāyatanena sāyatanābhyām sāyatanaiḥ sāyatanebhiḥ
Dativesāyatanāya sāyatanābhyām sāyatanebhyaḥ
Ablativesāyatanāt sāyatanābhyām sāyatanebhyaḥ
Genitivesāyatanasya sāyatanayoḥ sāyatanānām
Locativesāyatane sāyatanayoḥ sāyataneṣu

Compound sāyatana -

Adverb -sāyatanam -sāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria