Declension table of ?sāyantanī

Deva

FeminineSingularDualPlural
Nominativesāyantanī sāyantanyau sāyantanyaḥ
Vocativesāyantani sāyantanyau sāyantanyaḥ
Accusativesāyantanīm sāyantanyau sāyantanīḥ
Instrumentalsāyantanyā sāyantanībhyām sāyantanībhiḥ
Dativesāyantanyai sāyantanībhyām sāyantanībhyaḥ
Ablativesāyantanyāḥ sāyantanībhyām sāyantanībhyaḥ
Genitivesāyantanyāḥ sāyantanyoḥ sāyantanīnām
Locativesāyantanyām sāyantanyoḥ sāyantanīṣu

Compound sāyantani - sāyantanī -

Adverb -sāyantani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria