Declension table of ?sāyamupāsanavidhi

Deva

MasculineSingularDualPlural
Nominativesāyamupāsanavidhiḥ sāyamupāsanavidhī sāyamupāsanavidhayaḥ
Vocativesāyamupāsanavidhe sāyamupāsanavidhī sāyamupāsanavidhayaḥ
Accusativesāyamupāsanavidhim sāyamupāsanavidhī sāyamupāsanavidhīn
Instrumentalsāyamupāsanavidhinā sāyamupāsanavidhibhyām sāyamupāsanavidhibhiḥ
Dativesāyamupāsanavidhaye sāyamupāsanavidhibhyām sāyamupāsanavidhibhyaḥ
Ablativesāyamupāsanavidheḥ sāyamupāsanavidhibhyām sāyamupāsanavidhibhyaḥ
Genitivesāyamupāsanavidheḥ sāyamupāsanavidhyoḥ sāyamupāsanavidhīnām
Locativesāyamupāsanavidhau sāyamupāsanavidhyoḥ sāyamupāsanavidhiṣu

Compound sāyamupāsanavidhi -

Adverb -sāyamupāsanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria