Declension table of ?sāyambhava

Deva

MasculineSingularDualPlural
Nominativesāyambhavaḥ sāyambhavau sāyambhavāḥ
Vocativesāyambhava sāyambhavau sāyambhavāḥ
Accusativesāyambhavam sāyambhavau sāyambhavān
Instrumentalsāyambhavena sāyambhavābhyām sāyambhavaiḥ sāyambhavebhiḥ
Dativesāyambhavāya sāyambhavābhyām sāyambhavebhyaḥ
Ablativesāyambhavāt sāyambhavābhyām sāyambhavebhyaḥ
Genitivesāyambhavasya sāyambhavayoḥ sāyambhavānām
Locativesāyambhave sāyambhavayoḥ sāyambhaveṣu

Compound sāyambhava -

Adverb -sāyambhavam -sāyambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria