Declension table of ?sāyamadhivāsa

Deva

MasculineSingularDualPlural
Nominativesāyamadhivāsaḥ sāyamadhivāsau sāyamadhivāsāḥ
Vocativesāyamadhivāsa sāyamadhivāsau sāyamadhivāsāḥ
Accusativesāyamadhivāsam sāyamadhivāsau sāyamadhivāsān
Instrumentalsāyamadhivāsena sāyamadhivāsābhyām sāyamadhivāsaiḥ sāyamadhivāsebhiḥ
Dativesāyamadhivāsāya sāyamadhivāsābhyām sāyamadhivāsebhyaḥ
Ablativesāyamadhivāsāt sāyamadhivāsābhyām sāyamadhivāsebhyaḥ
Genitivesāyamadhivāsasya sāyamadhivāsayoḥ sāyamadhivāsānām
Locativesāyamadhivāse sāyamadhivāsayoḥ sāyamadhivāseṣu

Compound sāyamadhivāsa -

Adverb -sāyamadhivāsam -sāyamadhivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria