Declension table of ?sāyakapraṇutta

Deva

MasculineSingularDualPlural
Nominativesāyakapraṇuttaḥ sāyakapraṇuttau sāyakapraṇuttāḥ
Vocativesāyakapraṇutta sāyakapraṇuttau sāyakapraṇuttāḥ
Accusativesāyakapraṇuttam sāyakapraṇuttau sāyakapraṇuttān
Instrumentalsāyakapraṇuttena sāyakapraṇuttābhyām sāyakapraṇuttaiḥ sāyakapraṇuttebhiḥ
Dativesāyakapraṇuttāya sāyakapraṇuttābhyām sāyakapraṇuttebhyaḥ
Ablativesāyakapraṇuttāt sāyakapraṇuttābhyām sāyakapraṇuttebhyaḥ
Genitivesāyakapraṇuttasya sāyakapraṇuttayoḥ sāyakapraṇuttānām
Locativesāyakapraṇutte sāyakapraṇuttayoḥ sāyakapraṇutteṣu

Compound sāyakapraṇutta -

Adverb -sāyakapraṇuttam -sāyakapraṇuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria