Declension table of ?sāyadhūrta

Deva

MasculineSingularDualPlural
Nominativesāyadhūrtaḥ sāyadhūrtau sāyadhūrtāḥ
Vocativesāyadhūrta sāyadhūrtau sāyadhūrtāḥ
Accusativesāyadhūrtam sāyadhūrtau sāyadhūrtān
Instrumentalsāyadhūrtena sāyadhūrtābhyām sāyadhūrtaiḥ sāyadhūrtebhiḥ
Dativesāyadhūrtāya sāyadhūrtābhyām sāyadhūrtebhyaḥ
Ablativesāyadhūrtāt sāyadhūrtābhyām sāyadhūrtebhyaḥ
Genitivesāyadhūrtasya sāyadhūrtayoḥ sāyadhūrtānām
Locativesāyadhūrte sāyadhūrtayoḥ sāyadhūrteṣu

Compound sāyadhūrta -

Adverb -sāyadhūrtam -sāyadhūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria