Declension table of ?sāyāsa

Deva

NeuterSingularDualPlural
Nominativesāyāsam sāyāse sāyāsāni
Vocativesāyāsa sāyāse sāyāsāni
Accusativesāyāsam sāyāse sāyāsāni
Instrumentalsāyāsena sāyāsābhyām sāyāsaiḥ
Dativesāyāsāya sāyāsābhyām sāyāsebhyaḥ
Ablativesāyāsāt sāyāsābhyām sāyāsebhyaḥ
Genitivesāyāsasya sāyāsayoḥ sāyāsānām
Locativesāyāse sāyāsayoḥ sāyāseṣu

Compound sāyāsa -

Adverb -sāyāsam -sāyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria