Declension table of ?sāyārambha

Deva

NeuterSingularDualPlural
Nominativesāyārambham sāyārambhe sāyārambhāṇi
Vocativesāyārambha sāyārambhe sāyārambhāṇi
Accusativesāyārambham sāyārambhe sāyārambhāṇi
Instrumentalsāyārambheṇa sāyārambhābhyām sāyārambhaiḥ
Dativesāyārambhāya sāyārambhābhyām sāyārambhebhyaḥ
Ablativesāyārambhāt sāyārambhābhyām sāyārambhebhyaḥ
Genitivesāyārambhasya sāyārambhayoḥ sāyārambhāṇām
Locativesāyārambhe sāyārambhayoḥ sāyārambheṣu

Compound sāyārambha -

Adverb -sāyārambham -sāyārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria