Declension table of ?sāyārambha

Deva

MasculineSingularDualPlural
Nominativesāyārambhaḥ sāyārambhau sāyārambhāḥ
Vocativesāyārambha sāyārambhau sāyārambhāḥ
Accusativesāyārambham sāyārambhau sāyārambhān
Instrumentalsāyārambheṇa sāyārambhābhyām sāyārambhaiḥ sāyārambhebhiḥ
Dativesāyārambhāya sāyārambhābhyām sāyārambhebhyaḥ
Ablativesāyārambhāt sāyārambhābhyām sāyārambhebhyaḥ
Genitivesāyārambhasya sāyārambhayoḥ sāyārambhāṇām
Locativesāyārambhe sāyārambhayoḥ sāyārambheṣu

Compound sāyārambha -

Adverb -sāyārambham -sāyārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria