Declension table of ?sāyaṇīya

Deva

MasculineSingularDualPlural
Nominativesāyaṇīyaḥ sāyaṇīyau sāyaṇīyāḥ
Vocativesāyaṇīya sāyaṇīyau sāyaṇīyāḥ
Accusativesāyaṇīyam sāyaṇīyau sāyaṇīyān
Instrumentalsāyaṇīyena sāyaṇīyābhyām sāyaṇīyaiḥ sāyaṇīyebhiḥ
Dativesāyaṇīyāya sāyaṇīyābhyām sāyaṇīyebhyaḥ
Ablativesāyaṇīyāt sāyaṇīyābhyām sāyaṇīyebhyaḥ
Genitivesāyaṇīyasya sāyaṇīyayoḥ sāyaṇīyānām
Locativesāyaṇīye sāyaṇīyayoḥ sāyaṇīyeṣu

Compound sāyaṇīya -

Adverb -sāyaṇīyam -sāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria