Declension table of ?sāyaṅgṛha

Deva

MasculineSingularDualPlural
Nominativesāyaṅgṛhaḥ sāyaṅgṛhau sāyaṅgṛhāḥ
Vocativesāyaṅgṛha sāyaṅgṛhau sāyaṅgṛhāḥ
Accusativesāyaṅgṛham sāyaṅgṛhau sāyaṅgṛhān
Instrumentalsāyaṅgṛheṇa sāyaṅgṛhābhyām sāyaṅgṛhaiḥ sāyaṅgṛhebhiḥ
Dativesāyaṅgṛhāya sāyaṅgṛhābhyām sāyaṅgṛhebhyaḥ
Ablativesāyaṅgṛhāt sāyaṅgṛhābhyām sāyaṅgṛhebhyaḥ
Genitivesāyaṅgṛhasya sāyaṅgṛhayoḥ sāyaṅgṛhāṇām
Locativesāyaṅgṛhe sāyaṅgṛhayoḥ sāyaṅgṛheṣu

Compound sāyaṅgṛha -

Adverb -sāyaṅgṛham -sāyaṅgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria