Declension table of ?sāyandugdha

Deva

MasculineSingularDualPlural
Nominativesāyandugdhaḥ sāyandugdhau sāyandugdhāḥ
Vocativesāyandugdha sāyandugdhau sāyandugdhāḥ
Accusativesāyandugdham sāyandugdhau sāyandugdhān
Instrumentalsāyandugdhena sāyandugdhābhyām sāyandugdhaiḥ sāyandugdhebhiḥ
Dativesāyandugdhāya sāyandugdhābhyām sāyandugdhebhyaḥ
Ablativesāyandugdhāt sāyandugdhābhyām sāyandugdhebhyaḥ
Genitivesāyandugdhasya sāyandugdhayoḥ sāyandugdhānām
Locativesāyandugdhe sāyandugdhayoḥ sāyandugdheṣu

Compound sāyandugdha -

Adverb -sāyandugdham -sāyandugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria