Declension table of ?sāvitrīputrīya

Deva

MasculineSingularDualPlural
Nominativesāvitrīputrīyaḥ sāvitrīputrīyau sāvitrīputrīyāḥ
Vocativesāvitrīputrīya sāvitrīputrīyau sāvitrīputrīyāḥ
Accusativesāvitrīputrīyam sāvitrīputrīyau sāvitrīputrīyān
Instrumentalsāvitrīputrīyeṇa sāvitrīputrīyābhyām sāvitrīputrīyaiḥ sāvitrīputrīyebhiḥ
Dativesāvitrīputrīyāya sāvitrīputrīyābhyām sāvitrīputrīyebhyaḥ
Ablativesāvitrīputrīyāt sāvitrīputrīyābhyām sāvitrīputrīyebhyaḥ
Genitivesāvitrīputrīyasya sāvitrīputrīyayoḥ sāvitrīputrīyāṇām
Locativesāvitrīputrīye sāvitrīputrīyayoḥ sāvitrīputrīyeṣu

Compound sāvitrīputrīya -

Adverb -sāvitrīputrīyam -sāvitrīputrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria