Declension table of ?sāvitrīpariṇaya

Deva

MasculineSingularDualPlural
Nominativesāvitrīpariṇayaḥ sāvitrīpariṇayau sāvitrīpariṇayāḥ
Vocativesāvitrīpariṇaya sāvitrīpariṇayau sāvitrīpariṇayāḥ
Accusativesāvitrīpariṇayam sāvitrīpariṇayau sāvitrīpariṇayān
Instrumentalsāvitrīpariṇayena sāvitrīpariṇayābhyām sāvitrīpariṇayaiḥ sāvitrīpariṇayebhiḥ
Dativesāvitrīpariṇayāya sāvitrīpariṇayābhyām sāvitrīpariṇayebhyaḥ
Ablativesāvitrīpariṇayāt sāvitrīpariṇayābhyām sāvitrīpariṇayebhyaḥ
Genitivesāvitrīpariṇayasya sāvitrīpariṇayayoḥ sāvitrīpariṇayānām
Locativesāvitrīpariṇaye sāvitrīpariṇayayoḥ sāvitrīpariṇayeṣu

Compound sāvitrīpariṇaya -

Adverb -sāvitrīpariṇayam -sāvitrīpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria