Declension table of ?sāvitravatā

Deva

FeminineSingularDualPlural
Nominativesāvitravatā sāvitravate sāvitravatāḥ
Vocativesāvitravate sāvitravate sāvitravatāḥ
Accusativesāvitravatām sāvitravate sāvitravatāḥ
Instrumentalsāvitravatayā sāvitravatābhyām sāvitravatābhiḥ
Dativesāvitravatāyai sāvitravatābhyām sāvitravatābhyaḥ
Ablativesāvitravatāyāḥ sāvitravatābhyām sāvitravatābhyaḥ
Genitivesāvitravatāyāḥ sāvitravatayoḥ sāvitravatānām
Locativesāvitravatāyām sāvitravatayoḥ sāvitravatāsu

Adverb -sāvitravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria